स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वादिषीष्ट / स्वादयिषीष्ट
स्वादिषीयास्ताम् / स्वादयिषीयास्ताम्
स्वादिषीरन् / स्वादयिषीरन्
मध्यम
स्वादिषीष्ठाः / स्वादयिषीष्ठाः
स्वादिषीयास्थाम् / स्वादयिषीयास्थाम्
स्वादिषीध्वम् / स्वादयिषीढ्वम् / स्वादयिषीध्वम्
उत्तम
स्वादिषीय / स्वादयिषीय
स्वादिषीवहि / स्वादयिषीवहि
स्वादिषीमहि / स्वादयिषीमहि