स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वादयाञ्चकार / स्वादयांचकार / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
स्वादयाञ्चक्रतुः / स्वादयांचक्रतुः / स्वादयाम्बभूवतुः / स्वादयांबभूवतुः / स्वादयामासतुः
स्वादयाञ्चक्रुः / स्वादयांचक्रुः / स्वादयाम्बभूवुः / स्वादयांबभूवुः / स्वादयामासुः
मध्यम
स्वादयाञ्चकर्थ / स्वादयांचकर्थ / स्वादयाम्बभूविथ / स्वादयांबभूविथ / स्वादयामासिथ
स्वादयाञ्चक्रथुः / स्वादयांचक्रथुः / स्वादयाम्बभूवथुः / स्वादयांबभूवथुः / स्वादयामासथुः
स्वादयाञ्चक्र / स्वादयांचक्र / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
उत्तम
स्वादयाञ्चकर / स्वादयांचकर / स्वादयाञ्चकार / स्वादयांचकार / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
स्वादयाञ्चकृव / स्वादयांचकृव / स्वादयाम्बभूविव / स्वादयांबभूविव / स्वादयामासिव
स्वादयाञ्चकृम / स्वादयांचकृम / स्वादयाम्बभूविम / स्वादयांबभूविम / स्वादयामासिम