स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
स्वादयाञ्चक्राते / स्वादयांचक्राते / स्वादयाम्बभूवतुः / स्वादयांबभूवतुः / स्वादयामासतुः
स्वादयाञ्चक्रिरे / स्वादयांचक्रिरे / स्वादयाम्बभूवुः / स्वादयांबभूवुः / स्वादयामासुः
मध्यम
स्वादयाञ्चकृषे / स्वादयांचकृषे / स्वादयाम्बभूविथ / स्वादयांबभूविथ / स्वादयामासिथ
स्वादयाञ्चक्राथे / स्वादयांचक्राथे / स्वादयाम्बभूवथुः / स्वादयांबभूवथुः / स्वादयामासथुः
स्वादयाञ्चकृढ्वे / स्वादयांचकृढ्वे / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
उत्तम
स्वादयाञ्चक्रे / स्वादयांचक्रे / स्वादयाम्बभूव / स्वादयांबभूव / स्वादयामास
स्वादयाञ्चकृवहे / स्वादयांचकृवहे / स्वादयाम्बभूविव / स्वादयांबभूविव / स्वादयामासिव
स्वादयाञ्चकृमहे / स्वादयांचकृमहे / स्वादयाम्बभूविम / स्वादयांबभूविम / स्वादयामासिम