स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वाद्यात् / स्वाद्याद्
स्वाद्यास्ताम्
स्वाद्यासुः
मध्यम
स्वाद्याः
स्वाद्यास्तम्
स्वाद्यास्त
उत्तम
स्वाद्यासम्
स्वाद्यास्व
स्वाद्यास्म