स्वद् धातुरूपाणि - ष्वदँ आस्वादने - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वादयिषीष्ट
स्वादयिषीयास्ताम्
स्वादयिषीरन्
मध्यम
स्वादयिषीष्ठाः
स्वादयिषीयास्थाम्
स्वादयिषीढ्वम् / स्वादयिषीध्वम्
उत्तम
स्वादयिषीय
स्वादयिषीवहि
स्वादयिषीमहि