स्वञ्ज् धातुरूपाणि - ष्वञ्जँ परिष्वङ्गे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वङ्क्ता
स्वङ्क्तारौ
स्वङ्क्तारः
मध्यम
स्वङ्क्तासे
स्वङ्क्तासाथे
स्वङ्क्ताध्वे
उत्तम
स्वङ्क्ताहे
स्वङ्क्तास्वहे
स्वङ्क्तास्महे