स्वञ्ज् धातुरूपाणि - ष्वञ्जँ परिष्वङ्गे - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
सस्वजे / सस्वञ्जे
सस्वजाते / सस्वञ्जाते
सस्वजिरे / सस्वञ्जिरे
मध्यम
सस्वजिषे / सस्वञ्जिषे
सस्वजाथे / सस्वञ्जाथे
सस्वजिध्वे / सस्वञ्जिध्वे
उत्तम
सस्वजे / सस्वञ्जे
सस्वजिवहे / सस्वञ्जिवहे
सस्वजिमहे / सस्वञ्जिमहे