स्वञ्ज् धातुरूपाणि - ष्वञ्जँ परिष्वङ्गे - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्वङ्क्षीष्ट
स्वङ्क्षीयास्ताम्
स्वङ्क्षीरन्
मध्यम
स्वङ्क्षीष्ठाः
स्वङ्क्षीयास्थाम्
स्वङ्क्षीध्वम्
उत्तम
स्वङ्क्षीय
स्वङ्क्षीवहि
स्वङ्क्षीमहि