स्रु धातुरूपाणि - स्रु गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्रवेत् / स्रवेद्
स्रवेताम्
स्रवेयुः
मध्यम
स्रवेः
स्रवेतम्
स्रवेत
उत्तम
स्रवेयम्
स्रवेव
स्रवेम