स्यन्द् धातुरूपाणि - स्यन्दूँ प्रस्रवणे - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्यन्दिष्यते / स्यन्त्स्यते
स्यन्दिष्येते / स्यन्त्स्येते
स्यन्दिष्यन्ते / स्यन्त्स्यन्ते
मध्यम
स्यन्दिष्यसे / स्यन्त्स्यसे
स्यन्दिष्येथे / स्यन्त्स्येथे
स्यन्दिष्यध्वे / स्यन्त्स्यध्वे
उत्तम
स्यन्दिष्ये / स्यन्त्स्ये
स्यन्दिष्यावहे / स्यन्त्स्यावहे
स्यन्दिष्यामहे / स्यन्त्स्यामहे