स्मृ धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

स्मृ चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मारिष्यते / स्मरिष्यते
स्मारिष्येते / स्मरिष्येते
स्मारिष्यन्ते / स्मरिष्यन्ते
मध्यम
स्मारिष्यसे / स्मरिष्यसे
स्मारिष्येथे / स्मरिष्येथे
स्मारिष्यध्वे / स्मरिष्यध्वे
उत्तम
स्मारिष्ये / स्मरिष्ये
स्मारिष्यावहे / स्मरिष्यावहे
स्मारिष्यामहे / स्मरिष्यामहे