स्मृ धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

स्मृ चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्मारिष्यत / अस्मरिष्यत
अस्मारिष्येताम् / अस्मरिष्येताम्
अस्मारिष्यन्त / अस्मरिष्यन्त
मध्यम
अस्मारिष्यथाः / अस्मरिष्यथाः
अस्मारिष्येथाम् / अस्मरिष्येथाम्
अस्मारिष्यध्वम् / अस्मरिष्यध्वम्
उत्तम
अस्मारिष्ये / अस्मरिष्ये
अस्मारिष्यावहि / अस्मरिष्यावहि
अस्मारिष्यामहि / अस्मरिष्यामहि