स्मृ धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

स्मृ चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मारिता / स्मर्ता
स्मारितारौ / स्मर्तारौ
स्मारितारः / स्मर्तारः
मध्यम
स्मारितासे / स्मर्तासे
स्मारितासाथे / स्मर्तासाथे
स्मारिताध्वे / स्मर्ताध्वे
उत्तम
स्मारिताहे / स्मर्ताहे
स्मारितास्वहे / स्मर्तास्वहे
स्मारितास्महे / स्मर्तास्महे