स्मृ धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

स्मृ चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्मारि
अस्मारिषाताम् / अस्मरिषाताम् / अस्मृषाताम्
अस्मारिषत / अस्मरिषत / अस्मृषत
मध्यम
अस्मारिष्ठाः / अस्मरिष्ठाः / अस्मृथाः
अस्मारिषाथाम् / अस्मरिषाथाम् / अस्मृषाथाम्
अस्मारिढ्वम् / अस्मारिध्वम् / अस्मरिढ्वम् / अस्मरिध्वम् / अस्मृढ्वम्
उत्तम
अस्मारिषि / अस्मरिषि / अस्मृषि
अस्मारिष्वहि / अस्मरिष्वहि / अस्मृष्वहि
अस्मारिष्महि / अस्मरिष्महि / अस्मृष्महि