स्मृ धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्मृ चिन्तायाम् - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मारिषीष्ट / स्मरिषीष्ट / स्मृषीष्ट
स्मारिषीयास्ताम् / स्मरिषीयास्ताम् / स्मृषीयास्ताम्
स्मारिषीरन् / स्मरिषीरन् / स्मृषीरन्
मध्यम
स्मारिषीष्ठाः / स्मरिषीष्ठाः / स्मृषीष्ठाः
स्मारिषीयास्थाम् / स्मरिषीयास्थाम् / स्मृषीयास्थाम्
स्मारिषीढ्वम् / स्मारिषीध्वम् / स्मरिषीढ्वम् / स्मरिषीध्वम् / स्मृषीढ्वम्
उत्तम
स्मारिषीय / स्मरिषीय / स्मृषीय
स्मारिषीवहि / स्मरिषीवहि / स्मृषीवहि
स्मारिषीमहि / स्मरिषीमहि / स्मृषीमहि