स्मील् धातुरूपाणि - स्मीलँ निमेषणे - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मीलिता
स्मीलितारौ
स्मीलितारः
मध्यम
स्मीलितासि
स्मीलितास्थः
स्मीलितास्थ
उत्तम
स्मीलितास्मि
स्मीलितास्वः
स्मीलितास्मः