स्मील् धातुरूपाणि - स्मीलँ निमेषणे - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्मीलिता
स्मीलितारौ
स्मीलितारः
मध्यम
स्मीलितासे
स्मीलितासाथे
स्मीलिताध्वे
उत्तम
स्मीलिताहे
स्मीलितास्वहे
स्मीलितास्महे