स्पृह धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहिष्यते / स्पृहयिष्यते
स्पृहिष्येते / स्पृहयिष्येते
स्पृहिष्यन्ते / स्पृहयिष्यन्ते
मध्यम
स्पृहिष्यसे / स्पृहयिष्यसे
स्पृहिष्येथे / स्पृहयिष्येथे
स्पृहिष्यध्वे / स्पृहयिष्यध्वे
उत्तम
स्पृहिष्ये / स्पृहयिष्ये
स्पृहिष्यावहे / स्पृहयिष्यावहे
स्पृहिष्यामहे / स्पृहयिष्यामहे