स्पृह धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्पृहिष्यत / अस्पृहयिष्यत
अस्पृहिष्येताम् / अस्पृहयिष्येताम्
अस्पृहिष्यन्त / अस्पृहयिष्यन्त
मध्यम
अस्पृहिष्यथाः / अस्पृहयिष्यथाः
अस्पृहिष्येथाम् / अस्पृहयिष्येथाम्
अस्पृहिष्यध्वम् / अस्पृहयिष्यध्वम्
उत्तम
अस्पृहिष्ये / अस्पृहयिष्ये
अस्पृहिष्यावहि / अस्पृहयिष्यावहि
अस्पृहिष्यामहि / अस्पृहयिष्यामहि