स्पृह धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहिता / स्पृहयिता
स्पृहितारौ / स्पृहयितारौ
स्पृहितारः / स्पृहयितारः
मध्यम
स्पृहितासे / स्पृहयितासे
स्पृहितासाथे / स्पृहयितासाथे
स्पृहिताध्वे / स्पृहयिताध्वे
उत्तम
स्पृहिताहे / स्पृहयिताहे
स्पृहितास्वहे / स्पृहयितास्वहे
स्पृहितास्महे / स्पृहयितास्महे