स्पृह धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्पृहि
अस्पृहिषाताम् / अस्पृहयिषाताम्
अस्पृहिषत / अस्पृहयिषत
मध्यम
अस्पृहिष्ठाः / अस्पृहयिष्ठाः
अस्पृहिषाथाम् / अस्पृहयिषाथाम्
अस्पृहिढ्वम् / अस्पृहिध्वम् / अस्पृहयिढ्वम् / अस्पृहयिध्वम्
उत्तम
अस्पृहिषि / अस्पृहयिषि
अस्पृहिष्वहि / अस्पृहयिष्वहि
अस्पृहिष्महि / अस्पृहयिष्महि