स्पृह धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूवे / स्पृहयांबभूवे / स्पृहयामाहे
स्पृहयाञ्चक्राते / स्पृहयांचक्राते / स्पृहयाम्बभूवाते / स्पृहयांबभूवाते / स्पृहयामासाते
स्पृहयाञ्चक्रिरे / स्पृहयांचक्रिरे / स्पृहयाम्बभूविरे / स्पृहयांबभूविरे / स्पृहयामासिरे
मध्यम
स्पृहयाञ्चकृषे / स्पृहयांचकृषे / स्पृहयाम्बभूविषे / स्पृहयांबभूविषे / स्पृहयामासिषे
स्पृहयाञ्चक्राथे / स्पृहयांचक्राथे / स्पृहयाम्बभूवाथे / स्पृहयांबभूवाथे / स्पृहयामासाथे
स्पृहयाञ्चकृढ्वे / स्पृहयांचकृढ्वे / स्पृहयाम्बभूविध्वे / स्पृहयांबभूविध्वे / स्पृहयाम्बभूविढ्वे / स्पृहयांबभूविढ्वे / स्पृहयामासिध्वे
उत्तम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूवे / स्पृहयांबभूवे / स्पृहयामाहे
स्पृहयाञ्चकृवहे / स्पृहयांचकृवहे / स्पृहयाम्बभूविवहे / स्पृहयांबभूविवहे / स्पृहयामासिवहे
स्पृहयाञ्चकृमहे / स्पृहयांचकृमहे / स्पृहयाम्बभूविमहे / स्पृहयांबभूविमहे / स्पृहयामासिमहे