स्पृह धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहयिष्यति
स्पृहयिष्यतः
स्पृहयिष्यन्ति
मध्यम
स्पृहयिष्यसि
स्पृहयिष्यथः
स्पृहयिष्यथ
उत्तम
स्पृहयिष्यामि
स्पृहयिष्यावः
स्पृहयिष्यामः