स्पृह धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्पृहयिष्यत् / अस्पृहयिष्यद्
अस्पृहयिष्यताम्
अस्पृहयिष्यन्
मध्यम
अस्पृहयिष्यः
अस्पृहयिष्यतम्
अस्पृहयिष्यत
उत्तम
अस्पृहयिष्यम्
अस्पृहयिष्याव
अस्पृहयिष्याम