स्पृह धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहयिता
स्पृहयितारौ
स्पृहयितारः
मध्यम
स्पृहयितासि
स्पृहयितास्थः
स्पृहयितास्थ
उत्तम
स्पृहयितास्मि
स्पृहयितास्वः
स्पृहयितास्मः