स्पृह धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहयिता
स्पृहयितारौ
स्पृहयितारः
मध्यम
स्पृहयितासे
स्पृहयितासाथे
स्पृहयिताध्वे
उत्तम
स्पृहयिताहे
स्पृहयितास्वहे
स्पृहयितास्महे