स्पृह धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चकार / स्पृहयांचकार / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चक्रतुः / स्पृहयांचक्रतुः / स्पृहयाम्बभूवतुः / स्पृहयांबभूवतुः / स्पृहयामासतुः
स्पृहयाञ्चक्रुः / स्पृहयांचक्रुः / स्पृहयाम्बभूवुः / स्पृहयांबभूवुः / स्पृहयामासुः
मध्यम
स्पृहयाञ्चकर्थ / स्पृहयांचकर्थ / स्पृहयाम्बभूविथ / स्पृहयांबभूविथ / स्पृहयामासिथ
स्पृहयाञ्चक्रथुः / स्पृहयांचक्रथुः / स्पृहयाम्बभूवथुः / स्पृहयांबभूवथुः / स्पृहयामासथुः
स्पृहयाञ्चक्र / स्पृहयांचक्र / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
उत्तम
स्पृहयाञ्चकर / स्पृहयांचकर / स्पृहयाञ्चकार / स्पृहयांचकार / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चकृव / स्पृहयांचकृव / स्पृहयाम्बभूविव / स्पृहयांबभूविव / स्पृहयामासिव
स्पृहयाञ्चकृम / स्पृहयांचकृम / स्पृहयाम्बभूविम / स्पृहयांबभूविम / स्पृहयामासिम