स्पृह धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चक्राते / स्पृहयांचक्राते / स्पृहयाम्बभूवतुः / स्पृहयांबभूवतुः / स्पृहयामासतुः
स्पृहयाञ्चक्रिरे / स्पृहयांचक्रिरे / स्पृहयाम्बभूवुः / स्पृहयांबभूवुः / स्पृहयामासुः
मध्यम
स्पृहयाञ्चकृषे / स्पृहयांचकृषे / स्पृहयाम्बभूविथ / स्पृहयांबभूविथ / स्पृहयामासिथ
स्पृहयाञ्चक्राथे / स्पृहयांचक्राथे / स्पृहयाम्बभूवथुः / स्पृहयांबभूवथुः / स्पृहयामासथुः
स्पृहयाञ्चकृढ्वे / स्पृहयांचकृढ्वे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
उत्तम
स्पृहयाञ्चक्रे / स्पृहयांचक्रे / स्पृहयाम्बभूव / स्पृहयांबभूव / स्पृहयामास
स्पृहयाञ्चकृवहे / स्पृहयांचकृवहे / स्पृहयाम्बभूविव / स्पृहयांबभूविव / स्पृहयामासिव
स्पृहयाञ्चकृमहे / स्पृहयांचकृमहे / स्पृहयाम्बभूविम / स्पृहयांबभूविम / स्पृहयामासिम