स्पृह धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृह्यात् / स्पृह्याद्
स्पृह्यास्ताम्
स्पृह्यासुः
मध्यम
स्पृह्याः
स्पृह्यास्तम्
स्पृह्यास्त
उत्तम
स्पृह्यासम्
स्पृह्यास्व
स्पृह्यास्म