स्पृह धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्पृह ईप्सायाम् - चुरादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्पृहयिषीष्ट
स्पृहयिषीयास्ताम्
स्पृहयिषीरन्
मध्यम
स्पृहयिषीष्ठाः
स्पृहयिषीयास्थाम्
स्पृहयिषीढ्वम् / स्पृहयिषीध्वम्
उत्तम
स्पृहयिषीय
स्पृहयिषीवहि
स्पृहयिषीमहि