स्पश् धातुरूपाणि - स्पशँ बाधनस्पर्शनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशते
स्पशेते
स्पशन्ते
मध्यम
स्पशसे
स्पशेथे
स्पशध्वे
उत्तम
स्पशे
स्पशावहे
स्पशामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
पस्पशे
पस्पशाते
पस्पशिरे
मध्यम
पस्पशिषे
पस्पशाथे
पस्पशिध्वे
उत्तम
पस्पशे
पस्पशिवहे
पस्पशिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशिता
स्पशितारौ
स्पशितारः
मध्यम
स्पशितासे
स्पशितासाथे
स्पशिताध्वे
उत्तम
स्पशिताहे
स्पशितास्वहे
स्पशितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशिष्यते
स्पशिष्येते
स्पशिष्यन्ते
मध्यम
स्पशिष्यसे
स्पशिष्येथे
स्पशिष्यध्वे
उत्तम
स्पशिष्ये
स्पशिष्यावहे
स्पशिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशताम्
स्पशेताम्
स्पशन्ताम्
मध्यम
स्पशस्व
स्पशेथाम्
स्पशध्वम्
उत्तम
स्पशै
स्पशावहै
स्पशामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पशत
अस्पशेताम्
अस्पशन्त
मध्यम
अस्पशथाः
अस्पशेथाम्
अस्पशध्वम्
उत्तम
अस्पशे
अस्पशावहि
अस्पशामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशेत
स्पशेयाताम्
स्पशेरन्
मध्यम
स्पशेथाः
स्पशेयाथाम्
स्पशेध्वम्
उत्तम
स्पशेय
स्पशेवहि
स्पशेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्पशिषीष्ट
स्पशिषीयास्ताम्
स्पशिषीरन्
मध्यम
स्पशिषीष्ठाः
स्पशिषीयास्थाम्
स्पशिषीध्वम्
उत्तम
स्पशिषीय
स्पशिषीवहि
स्पशिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पशिष्ट
अस्पशिषाताम्
अस्पशिषत
मध्यम
अस्पशिष्ठाः
अस्पशिषाथाम्
अस्पशिढ्वम्
उत्तम
अस्पशिषि
अस्पशिष्वहि
अस्पशिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्पशिष्यत
अस्पशिष्येताम्
अस्पशिष्यन्त
मध्यम
अस्पशिष्यथाः
अस्पशिष्येथाम्
अस्पशिष्यध्वम्
उत्तम
अस्पशिष्ये
अस्पशिष्यावहि
अस्पशिष्यामहि