स्नै धातुरूपाणि - ष्णै वेष्टने शोभायां चेत्येके - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्नायिष्यते / स्नास्यते
स्नायिष्येते / स्नास्येते
स्नायिष्यन्ते / स्नास्यन्ते
मध्यम
स्नायिष्यसे / स्नास्यसे
स्नायिष्येथे / स्नास्येथे
स्नायिष्यध्वे / स्नास्यध्वे
उत्तम
स्नायिष्ये / स्नास्ये
स्नायिष्यावहे / स्नास्यावहे
स्नायिष्यामहे / स्नास्यामहे