स्नै धातुरूपाणि - ष्णै वेष्टने शोभायां चेत्येके - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्नायिष्यत / अस्नास्यत
अस्नायिष्येताम् / अस्नास्येताम्
अस्नायिष्यन्त / अस्नास्यन्त
मध्यम
अस्नायिष्यथाः / अस्नास्यथाः
अस्नायिष्येथाम् / अस्नास्येथाम्
अस्नायिष्यध्वम् / अस्नास्यध्वम्
उत्तम
अस्नायिष्ये / अस्नास्ये
अस्नायिष्यावहि / अस्नास्यावहि
अस्नायिष्यामहि / अस्नास्यामहि