स्नै धातुरूपाणि - ष्णै वेष्टने शोभायां चेत्येके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्नायिता / स्नाता
स्नायितारौ / स्नातारौ
स्नायितारः / स्नातारः
मध्यम
स्नायितासे / स्नातासे
स्नायितासाथे / स्नातासाथे
स्नायिताध्वे / स्नाताध्वे
उत्तम
स्नायिताहे / स्नाताहे
स्नायितास्वहे / स्नातास्वहे
स्नायितास्महे / स्नातास्महे