स्नै धातुरूपाणि - ष्णै वेष्टने शोभायां चेत्येके - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्नायिषीष्ट / स्नेषीष्ट / स्नासीष्ट
स्नायिषीयास्ताम् / स्नेषीयास्ताम् / स्नासीयास्ताम्
स्नायिषीरन् / स्नेषीरन् / स्नासीरन्
मध्यम
स्नायिषीष्ठाः / स्नेषीष्ठाः / स्नासीष्ठाः
स्नायिषीयास्थाम् / स्नेषीयास्थाम् / स्नासीयास्थाम्
स्नायिषीढ्वम् / स्नायिषीध्वम् / स्नेषीढ्वम् / स्नासीध्वम्
उत्तम
स्नायिषीय / स्नेषीय / स्नासीय
स्नायिषीवहि / स्नेषीवहि / स्नासीवहि
स्नायिषीमहि / स्नेषीमहि / स्नासीमहि