स्नै धातुरूपाणि - ष्णै वेष्टने शोभायां चेत्येके - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्नायतात् / स्नायताद् / स्नायतु
स्नायताम्
स्नायन्तु
मध्यम
स्नायतात् / स्नायताद् / स्नाय
स्नायतम्
स्नायत
उत्तम
स्नायानि
स्नायाव
स्नायाम