स्नै धातुरूपाणि - ष्णै वेष्टने शोभायां चेत्येके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्नेयात् / स्नेयाद् / स्नायात् / स्नायाद्
स्नेयास्ताम् / स्नायास्ताम्
स्नेयासुः / स्नायासुः
मध्यम
स्नेयाः / स्नायाः
स्नेयास्तम् / स्नायास्तम्
स्नेयास्त / स्नायास्त
उत्तम
स्नेयासम् / स्नायासम्
स्नेयास्व / स्नायास्व
स्नेयास्म / स्नायास्म