स्त्रक्ष् धातुरूपाणि - ष्ट्रक्षँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्रक्षति
स्त्रक्षतः
स्त्रक्षन्ति
मध्यम
स्त्रक्षसि
स्त्रक्षथः
स्त्रक्षथ
उत्तम
स्त्रक्षामि
स्त्रक्षावः
स्त्रक्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तस्त्रक्ष
तस्त्रक्षतुः
तस्त्रक्षुः
मध्यम
तस्त्रक्षिथ
तस्त्रक्षथुः
तस्त्रक्ष
उत्तम
तस्त्रक्ष
तस्त्रक्षिव
तस्त्रक्षिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्रक्षिता
स्त्रक्षितारौ
स्त्रक्षितारः
मध्यम
स्त्रक्षितासि
स्त्रक्षितास्थः
स्त्रक्षितास्थ
उत्तम
स्त्रक्षितास्मि
स्त्रक्षितास्वः
स्त्रक्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्रक्षिष्यति
स्त्रक्षिष्यतः
स्त्रक्षिष्यन्ति
मध्यम
स्त्रक्षिष्यसि
स्त्रक्षिष्यथः
स्त्रक्षिष्यथ
उत्तम
स्त्रक्षिष्यामि
स्त्रक्षिष्यावः
स्त्रक्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्षतु
स्त्रक्षताम्
स्त्रक्षन्तु
मध्यम
स्त्रक्षतात् / स्त्रक्षताद् / स्त्रक्ष
स्त्रक्षतम्
स्त्रक्षत
उत्तम
स्त्रक्षाणि
स्त्रक्षाव
स्त्रक्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्त्रक्षत् / अस्त्रक्षद्
अस्त्रक्षताम्
अस्त्रक्षन्
मध्यम
अस्त्रक्षः
अस्त्रक्षतम्
अस्त्रक्षत
उत्तम
अस्त्रक्षम्
अस्त्रक्षाव
अस्त्रक्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्रक्षेत् / स्त्रक्षेद्
स्त्रक्षेताम्
स्त्रक्षेयुः
मध्यम
स्त्रक्षेः
स्त्रक्षेतम्
स्त्रक्षेत
उत्तम
स्त्रक्षेयम्
स्त्रक्षेव
स्त्रक्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्त्रक्ष्यात् / स्त्रक्ष्याद्
स्त्रक्ष्यास्ताम्
स्त्रक्ष्यासुः
मध्यम
स्त्रक्ष्याः
स्त्रक्ष्यास्तम्
स्त्रक्ष्यास्त
उत्तम
स्त्रक्ष्यासम्
स्त्रक्ष्यास्व
स्त्रक्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्त्रक्षीत् / अस्त्रक्षीद्
अस्त्रक्षिष्टाम्
अस्त्रक्षिषुः
मध्यम
अस्त्रक्षीः
अस्त्रक्षिष्टम्
अस्त्रक्षिष्ट
उत्तम
अस्त्रक्षिषम्
अस्त्रक्षिष्व
अस्त्रक्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्त्रक्षिष्यत् / अस्त्रक्षिष्यद्
अस्त्रक्षिष्यताम्
अस्त्रक्षिष्यन्
मध्यम
अस्त्रक्षिष्यः
अस्त्रक्षिष्यतम्
अस्त्रक्षिष्यत
उत्तम
अस्त्रक्षिष्यम्
अस्त्रक्षिष्याव
अस्त्रक्षिष्याम