स्त्रक्ष् धातुरूपाणि - ष्ट्रक्षँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्त्रक्षिष्यत
अस्त्रक्षिष्येताम्
अस्त्रक्षिष्यन्त
मध्यम
अस्त्रक्षिष्यथाः
अस्त्रक्षिष्येथाम्
अस्त्रक्षिष्यध्वम्
उत्तम
अस्त्रक्षिष्ये
अस्त्रक्षिष्यावहि
अस्त्रक्षिष्यामहि