स्त्यै धातुरूपाणि - स्त्यै शब्दसङ्घातयोः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्त्यायेत
स्त्यायेयाताम्
स्त्यायेरन्
मध्यम
स्त्यायेथाः
स्त्यायेयाथाम्
स्त्यायेध्वम्
उत्तम
स्त्यायेय
स्त्यायेवहि
स्त्यायेमहि