स्त्यै धातुरूपाणि - स्त्यै शब्दसङ्घातयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्त्यायिता / स्त्याता
स्त्यायितारौ / स्त्यातारौ
स्त्यायितारः / स्त्यातारः
मध्यम
स्त्यायितासे / स्त्यातासे
स्त्यायितासाथे / स्त्यातासाथे
स्त्यायिताध्वे / स्त्याताध्वे
उत्तम
स्त्यायिताहे / स्त्याताहे
स्त्यायितास्वहे / स्त्यातास्वहे
स्त्यायितास्महे / स्त्यातास्महे