स्त्यै धातुरूपाणि - स्त्यै शब्दसङ्घातयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्त्यायिषीष्ट / स्त्येषीष्ट / स्त्यासीष्ट
स्त्यायिषीयास्ताम् / स्त्येषीयास्ताम् / स्त्यासीयास्ताम्
स्त्यायिषीरन् / स्त्येषीरन् / स्त्यासीरन्
मध्यम
स्त्यायिषीष्ठाः / स्त्येषीष्ठाः / स्त्यासीष्ठाः
स्त्यायिषीयास्थाम् / स्त्येषीयास्थाम् / स्त्यासीयास्थाम्
स्त्यायिषीढ्वम् / स्त्यायिषीध्वम् / स्त्येषीढ्वम् / स्त्यासीध्वम्
उत्तम
स्त्यायिषीय / स्त्येषीय / स्त्यासीय
स्त्यायिषीवहि / स्त्येषीवहि / स्त्यासीवहि
स्त्यायिषीमहि / स्त्येषीमहि / स्त्यासीमहि