स्तृक्ष् धातुरूपाणि - ष्टृक्षँ गतौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तृक्षिष्यत् / अस्तृक्षिष्यद्
अस्तृक्षिष्यताम्
अस्तृक्षिष्यन्
मध्यम
अस्तृक्षिष्यः
अस्तृक्षिष्यतम्
अस्तृक्षिष्यत
उत्तम
अस्तृक्षिष्यम्
अस्तृक्षिष्याव
अस्तृक्षिष्याम