स्तु धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

ष्टुञ् स्तुतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्ताविष्यते / स्तोष्यते
स्ताविष्येते / स्तोष्येते
स्ताविष्यन्ते / स्तोष्यन्ते
मध्यम
स्ताविष्यसे / स्तोष्यसे
स्ताविष्येथे / स्तोष्येथे
स्ताविष्यध्वे / स्तोष्यध्वे
उत्तम
स्ताविष्ये / स्तोष्ये
स्ताविष्यावहे / स्तोष्यावहे
स्ताविष्यामहे / स्तोष्यामहे