स्तु धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

ष्टुञ् स्तुतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्ताविष्यत / अस्तोष्यत
अस्ताविष्येताम् / अस्तोष्येताम्
अस्ताविष्यन्त / अस्तोष्यन्त
मध्यम
अस्ताविष्यथाः / अस्तोष्यथाः
अस्ताविष्येथाम् / अस्तोष्येथाम्
अस्ताविष्यध्वम् / अस्तोष्यध्वम्
उत्तम
अस्ताविष्ये / अस्तोष्ये
अस्ताविष्यावहि / अस्तोष्यावहि
अस्ताविष्यामहि / अस्तोष्यामहि