स्तु धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

ष्टुञ् स्तुतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्ताविता / स्तोता
स्तावितारौ / स्तोतारौ
स्तावितारः / स्तोतारः
मध्यम
स्तावितासे / स्तोतासे
स्तावितासाथे / स्तोतासाथे
स्ताविताध्वे / स्तोताध्वे
उत्तम
स्ताविताहे / स्तोताहे
स्तावितास्वहे / स्तोतास्वहे
स्तावितास्महे / स्तोतास्महे