स्तु धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

ष्टुञ् स्तुतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तावि
अस्ताविषाताम् / अस्तोषाताम्
अस्ताविषत / अस्तोषत
मध्यम
अस्ताविष्ठाः / अस्तोष्ठाः
अस्ताविषाथाम् / अस्तोषाथाम्
अस्ताविढ्वम् / अस्ताविध्वम् / अस्तोढ्वम्
उत्तम
अस्ताविषि / अस्तोषि
अस्ताविष्वहि / अस्तोष्वहि
अस्ताविष्महि / अस्तोष्महि