स्तु धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

ष्टुञ् स्तुतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
स्ताविषीष्ट / स्तोषीष्ट
स्ताविषीयास्ताम् / स्तोषीयास्ताम्
स्ताविषीरन् / स्तोषीरन्
मध्यम
स्ताविषीष्ठाः / स्तोषीष्ठाः
स्ताविषीयास्थाम् / स्तोषीयास्थाम्
स्ताविषीढ्वम् / स्ताविषीध्वम् / स्तोषीढ्वम्
उत्तम
स्ताविषीय / स्तोषीय
स्ताविषीवहि / स्तोषीवहि
स्ताविषीमहि / स्तोषीमहि