स्तुभ् धातुरूपाणि - ष्टुभुँ स्तम्भे - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अस्तोभिष्यत
अस्तोभिष्येताम्
अस्तोभिष्यन्त
मध्यम
अस्तोभिष्यथाः
अस्तोभिष्येथाम्
अस्तोभिष्यध्वम्
उत्तम
अस्तोभिष्ये
अस्तोभिष्यावहि
अस्तोभिष्यामहि