स्तम्भ् धातुरूपाणि - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तभ्नोति / स्तभ्नाति
स्तभ्नुतः / स्तभ्नीतः
स्तभ्नुवन्ति / स्तभ्नन्ति
मध्यम
स्तभ्नोषि / स्तभ्नासि
स्तभ्नुथः / स्तभ्नीथः
स्तभ्नुथ / स्तभ्नीथ
उत्तम
स्तभ्नोमि / स्तभ्नामि
स्तभ्नुवः / स्तभ्नीवः
स्तभ्नुमः / स्तभ्नीमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तस्तम्भ
तस्तम्भतुः
तस्तम्भुः
मध्यम
तस्तम्भिथ / तस्तम्ब्ध
तस्तम्भथुः
तस्तम्भ
उत्तम
तस्तम्भ
तस्तम्भिव
तस्तम्भिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तम्ब्धा
स्तम्ब्धारौ
स्तम्ब्धारः
मध्यम
स्तम्ब्धासि
स्तम्ब्धास्थः
स्तम्ब्धास्थ
उत्तम
स्तम्ब्धास्मि
स्तम्ब्धास्वः
स्तम्ब्धास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तम्प्स्यति
स्तम्प्स्यतः
स्तम्प्स्यन्ति
मध्यम
स्तम्प्स्यसि
स्तम्प्स्यथः
स्तम्प्स्यथ
उत्तम
स्तम्प्स्यामि
स्तम्प्स्यावः
स्तम्प्स्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
स्तभ्नुतात् / स्तभ्नुताद् / स्तभ्नीतात् / स्तभ्नीताद् / स्तभ्नोतु / स्तभ्नातु
स्तभ्नुताम् / स्तभ्नीताम्
स्तभ्नुवन्तु / स्तभ्नन्तु
मध्यम
स्तभ्नुतात् / स्तभ्नुताद् / स्तभ्नीतात् / स्तभ्नीताद् / स्तभ्नुहि / स्तभान
स्तभ्नुतम् / स्तभ्नीतम्
स्तभ्नुत / स्तभ्नीत
उत्तम
स्तभ्नवानि / स्तभ्नानि
स्तभ्नवाव / स्तभ्नाव
स्तभ्नवाम / स्तभ्नाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तभ्नोत् / अस्तभ्नोद् / अस्तभ्नात् / अस्तभ्नाद्
अस्तभ्नुताम् / अस्तभ्नीताम्
अस्तभ्नुवन् / अस्तभ्नन्
मध्यम
अस्तभ्नोः / अस्तभ्नाः
अस्तभ्नुतम् / अस्तभ्नीतम्
अस्तभ्नुत / अस्तभ्नीत
उत्तम
अस्तभ्नवम् / अस्तभ्नाम्
अस्तभ्नुव / अस्तभ्नीव
अस्तभ्नुम / अस्तभ्नीम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तभ्नुयात् / स्तभ्नुयाद् / स्तभ्नीयात् / स्तभ्नीयाद्
स्तभ्नुयाताम् / स्तभ्नीयाताम्
स्तभ्नुयुः / स्तभ्नीयुः
मध्यम
स्तभ्नुयाः / स्तभ्नीयाः
स्तभ्नुयातम् / स्तभ्नीयातम्
स्तभ्नुयात / स्तभ्नीयात
उत्तम
स्तभ्नुयाम् / स्तभ्नीयाम्
स्तभ्नुयाव / स्तभ्नीयाव
स्तभ्नुयाम / स्तभ्नीयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
स्तभ्यात् / स्तभ्याद्
स्तभ्यास्ताम्
स्तभ्यासुः
मध्यम
स्तभ्याः
स्तभ्यास्तम्
स्तभ्यास्त
उत्तम
स्तभ्यासम्
स्तभ्यास्व
स्तभ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्ताम्प्सीत् / अस्ताम्प्सीद्
अस्ताम्ब्धाम्
अस्ताम्प्सुः
मध्यम
अस्ताम्प्सीः
अस्ताम्ब्धम्
अस्ताम्ब्ध
उत्तम
अस्ताम्प्सम्
अस्ताम्प्स्व
अस्ताम्प्स्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अस्तम्प्स्यत् / अस्तम्प्स्यद्
अस्तम्प्स्यताम्
अस्तम्प्स्यन्
मध्यम
अस्तम्प्स्यः
अस्तम्प्स्यतम्
अस्तम्प्स्यत
उत्तम
अस्तम्प्स्यम्
अस्तम्प्स्याव
अस्तम्प्स्याम